【苍山令】

未经授权,请勿转载,谢谢合作!

----------------------------------------------------------------------------

“老大!快过来!看看这是什么?”月如钩突然尖叫道。

“什么呀!”风十一正在看一个玉璋,上面雕刻的连绵山峰和缥缈的云气若隐若现,透着诡秘与神奇,正思考着古蜀人为后世昭示的缥缈与玄幻…….

“蛇吗?”风十一拉长了声音,要知道,传说中,好的墓穴下面一般都有灵蛇,而这灵蛇大多为红色,血红血红的,听说也有经营如水晶或微紫如宝石的蛇,那是帝王之气,而大多都为开国之君或者扬名之地所具有的,但不管怎么说,这都是气度无比的,咬人一口,绝对的丧命,这一点,是没的说的!

听到尖叫,其他的人都赶了过来,不止是“风花雪月盟”,也包括常宽博士和他的考古工作人员。

顺着月如钩所指的方向,人们看到了一个巨大的玉璧,大概有一百多斤,玉不是什么好的成色,说的确切点,与石头无异,只是路带光泽,整体上豪放粗犷看来也没有人精心去雕琢!

这玉璧其实开始时常宽博士的考古人员已经发现了,通过初步目测,大家一直人为:无论从材质和雕工上来看,都是没什么价值,只是一个点缀和配衬,说白了,除了块头大,没货!

由于没有太大的价值,加之重大无比、既不在墓葬核心区又不在行走的要到上,便闲置在墓坑旁边,月如钩发现他,只是因为自己累了,在杂乱的墓坑里忙了一大天,便找个地方休息。

墓葬区的土皮早已被抬掉了,裸露的土和大大小小的坑凹随处可见,要找个地方休息,着实不易,于是便看上了这块“石头”垫垫屁股,看着忙碌的人群,惬意的效劳笑,在看看自己劳作了一大天的腿,心疼的调养了起来,社会发达了,腿用的太少了,估计N个世纪以后,腿就进化成很短很小的东西,最有可能就是象遇的臀鳍一样,摇摇摆摆可以移动身体即可了!

眼睛自然闲来无事,便瞅上了玉璧,玉与石头从本质上是一样的,都是硅酸盐、碳酸盐和各色金属复合而成,自己就搞不明白,为什么会有如此大的差异?

抱着石头研究吧?或许能有所结果!

抱着石头研究呀!得到了一个惊人的发现— 【苍山令】

प्रज्ञापारमिताहॄदय सूत्रं

॥ नमः सर्वज्ञाय ॥

आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां

चरमाणो व्यवलोकयति स्म ।

पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म ।

इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।

रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् ।

यद्रूपं सा शून्यता या शून्यता तद्रूपम् ।

एवमेव वेदानासंज्ञासंस्कारविज्ञानानि ।

इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा

अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः ।

तस्माच्चारिपुत्र शून्यतायां न रूपं

न वेदना न संज्ञा न संस्कारा न विज्ञानं ।

न चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि

न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः

न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः ।

न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो

यावन्न जरामरणं न जरामरणक्षयो

न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ।

तस्मादप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य

विहरत्यचित्तावरणः ।

चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।

त्र्यधवव्यवस्थिताः सर्व बुद्धाः प्रज्ञापारमिताम्

आश्रित्यानुत्तरां सम्यक्सम्बोधिं अभिसम्बुद्धाः ।

तसाज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो

महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः ।

सत्यममिथ्यत्वात्प्रज्नापारमितायामुक्तो मन्त्रः

तद्यथा ।

गते गते पारगते परसंगते बोधि सवाहा ॥

इति प्रञापारमिताहृदयं समाप्तम् ॥